B 309-32 Gāthāsaptaśatī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/32
Title: Gāthāsaptaśatī
Dimensions: 28.5 x 10.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3173
Remarks:


Reel No. B 309-32 Inventory No. 22447

Title Gāthāsaptaśatī

Author King Sātavāhana

Subject Kāvya

Language Mahārāṣtrī prākṛta

Text Features explains about the natural beauty

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 28 x 10.7 cm

Folios 18

Lines per Folio 10

Foliation figures in right-hand margins of verso with Rāma

Place of Deposit NAK

Accession No. 5-3173

Manuscript Features

available folios: 8-24

Excerpts

Beginning

. . . sā loke rāvasarpe gṛhiṇī gṛhasvāmikasya gṛhītvā ||

nechato pipādau ḍhauti hasaṃtī hasataḥ 32

ālapatum āsakhyaḥ tasyā gotre dākimatra bhaṇitena |

sthirapremābhavatu yatrakutrāpi mā kimapi yenaṃ bhagāta 33

rūpamakṣṇāḥ sahitam śparśo aṃge jalpitaṃ karṇe |

hṛdaye hṛdayaṃ nasamaṃ viyogitaṃ kinu daivena | 34 (fol. 8r1–3)

End

lajjāsaktāśīlaṃ ca khaṃḍitan upaśaśa ghoṣaṇā dattā |

yasya kṛtena priya sakhi sa eva jano janojātaḥ 27

hasitam adṛṣṭadannaṃ bhramitamatiḥkrāntaṃdehalī

deśaṃ dṛṣṭa manukṣipta mukhaṃ eṣa mārgaḥ kulavadhūnāṃ 28

dhūlimalinopi paṃkāṃkitopi tṛṇaracita deha bharaṇepi tathāpi

gajendro gauravatvena ṭakkāṃ samudvahati 29

vaṃdikasmānnagamya ||| (fol. 24v8–10)

«Sub: Colophon:»

rasikajanahṛdayadayite kavivatrsalapramukha sukavinirmite saptaśateḥ samāptaṃ tṛtīyaṃ gāthāśatam etat 3 || (fo. 14r1–2)

Microfilm Details

Reel No. B 309/32

Date of Filming 04-07-72

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-08-2003

Bibliography